A 1230-15(1) Āhutividhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1230/15
Title: Āhutividhi
Dimensions: 20.6 x 9 cm x 22 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 918
Acc No.: NAK 4/334
Remarks:
Reel No. A 1230-15 Inventory No. 107124
Title #Nepālapīṭhādidevāhutividhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyasaphu
State complete, damaged
Size 20.6 x 9.0 cm
Folios 20
Lines per Folio 15–20
Place of Deposit NAK
Accession No. 4/334
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya || || (2)
athāhutividhi || || || (3)
agnitejobhaṭṭārakāya jathā (4) dāsyamā idaṃ manna saṃkalpa si(5)ddhirastu || || || || (6)
oṃ gaṁ gaṇapataya svāhā || || (7)
oṃ vaṁ vaṭukāya svāhā || || (8)
oṃ kṣāṁ kṣatrapālāya svāhā || (9)
oṃ yāṁ yognibhyo svāhā || || (10)
oṃ caṁ cāmuṇḍāya svāhā || || (exp. 4right1–10)
«Extracts:»
❖ atha nepālapīṭhavidhi || (10)
samegaco || oṃ aṁ brahmāṇyai svāhā || (11)
bethānaco || oṃ kaṁ māheśvaryyai 2 ||(12)
phulaco || oṃ caṁ komāryyai svāhā || (13)
milukutico || oṃ ṭaṁ vaiṣṇavyai svāhā || (14)
khālaco || oṃ taṁ vārāhi svāhā || (15)
liṃguco || oṃ paṁ indrāṇyai svāhā || (16)
gaṇḍeco || oṃ yaṁ cāmuṇḍāyyai 2 || (17)
śivapūrico || oṃ śaṁ mahālakāyai 2 || (18)
iti vāhyapītha || (exp. 16left9–18)
End
tato sāṅāyā || nāsiko || (2)
oṃ kroṁ komārikāvircai svāhā || (3)
oṃ huṁ haṁ 9 saṁ nṛtyaśvarāya svāhā || (4)
oṃ bhrāṁ bhrīṁ bhrū bhīmeśvarāya svāhā || (5)
oṃ haṁ 9 saṁ 9 svāhā || (6)
do ināya || (7)
oṃ gāṁ gaṇapataya svāhā || (8)
oṃ kṣāṁ kṣatrapālāya svāhā || (9)
|| tridevaṃ māla || (10)
|| dakṣinakālikāyā || (11)
oṃ krīṁ krīṁ krīṁ hūṁ huṁ hrīṁ hrīṁ dakṣiṇa(12)kālike svāhā || (exp.22right1–12)
Colophon
❖ iti nepāla utrapīthādhi pra(2)karaṇe || vahipātanavidhi (3) ||
saṃvat 918 jyeṣṭhamāse śu(4)klapakṣe || daśamyāṃyāṃ tithau (5) || hastasnakṣatre || sūlayoge || (6) yathā karṇnamuhuttake || śukra(7)vārasare || vṛṣarāśigate śa(8)vitari || kaṃnyārāśigate ca(9)ndramasi || ||
thokuhnu śrī(10) hemarāyopādhyā chāta sa(11)phusa hleyā kāyā julo || || (12) ||
liṣitaṃ vidyāpīṭhayā ka(13)rmmācaryya kṛṣṇaṃ thaotā daya(13)kā tayā julo śubha || || || (exp. 23left1–13)
Microfilm Details
Reel No. A 1230/15
Date of Filming 03-06-1987
Exposures 25
Used Copy Kathmandu
Type of Film positive
Remarks B 531/17
Catalogued by JM/KT
Date 15-12-2005
Bibliography
atha mutale āgmayā || (2) ❖ duthuyā || liṃgārccana mālakva (3) biya || || ||
atha capalitalesa mālakva bi(5)ya || oṃ gāṁ gaṇapaya svāhā || (6) oṃ hrāṁ aghorāya svāhā ||