A 1230-15(1) Āhutividhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1230/15
Title: Āhutividhi
Dimensions: 20.6 x 9 cm x 22 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 918
Acc No.: NAK 4/334
Remarks:


Reel No. A 1230-15 Inventory No. 107124

Title #Nepālapīṭhādidevāhutividhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete, damaged

Size 20.6 x 9.0 cm

Folios 20

Lines per Folio 15–20

Place of Deposit NAK

Accession No. 4/334

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||     || (2)

athāhutividhi ||     ||     || (3)

agnitejobhaṭṭārakāya jathā (4) dāsyamā idaṃ manna saṃkalpa si(5)ddhirastu ||     ||     ||     || (6)

oṃ gaṁ gaṇapataya svāhā ||     || (7)

oṃ vaṁ vaṭukāya svāhā ||     || (8)

oṃ kṣāṁ kṣatrapālāya svāhā || (9)

oṃ yāṁ yognibhyo svāhā ||     || (10)

oṃ caṁ cāmuṇḍāya svāhā ||     || (exp. 4right1–10)

«Extracts:»

❖ atha nepālapīṭhavidhi || (10)

samegaco || oṃ aṁ brahmāṇyai svāhā || (11)

bethānaco || oṃ kaṁ māheśvaryyai 2 ||(12)

phulaco || oṃ caṁ komāryyai svāhā || (13)

milukutico || oṃ ṭaṁ vaiṣṇavyai svāhā || (14)

khālaco || oṃ taṁ vārāhi svāhā || (15)

liṃguco || oṃ paṁ indrāṇyai svāhā || (16)

gaṇḍeco || oṃ yaṁ cāmuṇḍāyyai 2 || (17)

śivapūrico || oṃ śaṁ mahālakāyai 2 || (18)

iti vāhyapītha || (exp. 16left9–18)

End

tato sāṅāyā || nāsiko || (2)

oṃ kroṁ komārikāvircai svāhā || (3)

oṃ huṁ haṁ 9 saṁ nṛtyaśvarāya svāhā || (4)

oṃ bhrāṁ bhrīṁ bhrū bhīmeśvarāya svāhā || (5)

oṃ haṁ 9 saṁ 9 svāhā || (6)

do ināya || (7)

oṃ gāṁ gaṇapataya svāhā || (8)

oṃ kṣāṁ kṣatrapālāya svāhā || (9)

|| tridevaṃ māla || (10)

|| dakṣinakālikāyā || (11)

oṃ krīṁ krīṁ krīṁ hūṁ huṁ hrīṁ hrīṁ dakṣiṇa(12)kālike svāhā || (exp.22right1–12)

Colophon

❖ iti nepāla utrapīthādhi pra(2)karaṇe || vahipātanavidhi (3) ||

saṃvat 918 jyeṣṭhamāse śu(4)klapakṣe || daśamyāṃyāṃ tithau (5) || hastasnakṣatre || sūlayoge || (6) yathā karṇnamuhuttake || śukra(7)vārasare || vṛṣarāśigate śa(8)vitari || kaṃnyārāśigate ca(9)ndramasi ||     ||

thokuhnu śrī(10) hemarāyopādhyā chāta sa(11)phusa hleyā kāyā julo ||     || (12) ||

liṣitaṃ vidyāpīṭhayā ka(13)rmmācaryya kṛṣṇaṃ thaotā daya(13)kā tayā julo śubha ||     ||     || (exp. 23left1–13)

Microfilm Details

Reel No. A 1230/15

Date of Filming 03-06-1987

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks B 531/17

Catalogued by JM/KT

Date 15-12-2005

Bibliography

atha mutale āgmayā || (2) ❖ duthuyā || liṃgārccana mālakva (3) biya ||     ||     ||

atha capalitalesa mālakva bi(5)ya || oṃ gāṁ gaṇapaya svāhā || (6) oṃ hrāṁ aghorāya svāhā ||